Declension table of ?paryaveta

Deva

NeuterSingularDualPlural
Nominativeparyavetam paryavete paryavetāni
Vocativeparyaveta paryavete paryavetāni
Accusativeparyavetam paryavete paryavetāni
Instrumentalparyavetena paryavetābhyām paryavetaiḥ
Dativeparyavetāya paryavetābhyām paryavetebhyaḥ
Ablativeparyavetāt paryavetābhyām paryavetebhyaḥ
Genitiveparyavetasya paryavetayoḥ paryavetānām
Locativeparyavete paryavetayoḥ paryaveteṣu

Compound paryaveta -

Adverb -paryavetam -paryavetāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria