सुबन्तावली ?पर्यवशेषित

Roma

नपुंसकम्एकद्विबहु
प्रथमापर्यवशेषितम् पर्यवशेषिते पर्यवशेषितानि
सम्बोधनम्पर्यवशेषित पर्यवशेषिते पर्यवशेषितानि
द्वितीयापर्यवशेषितम् पर्यवशेषिते पर्यवशेषितानि
तृतीयापर्यवशेषितेन पर्यवशेषिताभ्याम् पर्यवशेषितैः
चतुर्थीपर्यवशेषिताय पर्यवशेषिताभ्याम् पर्यवशेषितेभ्यः
पञ्चमीपर्यवशेषितात् पर्यवशेषिताभ्याम् पर्यवशेषितेभ्यः
षष्ठीपर्यवशेषितस्य पर्यवशेषितयोः पर्यवशेषितानाम्
सप्तमीपर्यवशेषिते पर्यवशेषितयोः पर्यवशेषितेषु

समास पर्यवशेषित

अव्यय ॰पर्यवशेषितम् ॰पर्यवशेषितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria