Declension table of ?paryavasthitā

Deva

FeminineSingularDualPlural
Nominativeparyavasthitā paryavasthite paryavasthitāḥ
Vocativeparyavasthite paryavasthite paryavasthitāḥ
Accusativeparyavasthitām paryavasthite paryavasthitāḥ
Instrumentalparyavasthitayā paryavasthitābhyām paryavasthitābhiḥ
Dativeparyavasthitāyai paryavasthitābhyām paryavasthitābhyaḥ
Ablativeparyavasthitāyāḥ paryavasthitābhyām paryavasthitābhyaḥ
Genitiveparyavasthitāyāḥ paryavasthitayoḥ paryavasthitānām
Locativeparyavasthitāyām paryavasthitayoḥ paryavasthitāsu

Adverb -paryavasthitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria