Declension table of ?paryavasthātṛ

Deva

MasculineSingularDualPlural
Nominativeparyavasthātā paryavasthātārau paryavasthātāraḥ
Vocativeparyavasthātaḥ paryavasthātārau paryavasthātāraḥ
Accusativeparyavasthātāram paryavasthātārau paryavasthātṝn
Instrumentalparyavasthātrā paryavasthātṛbhyām paryavasthātṛbhiḥ
Dativeparyavasthātre paryavasthātṛbhyām paryavasthātṛbhyaḥ
Ablativeparyavasthātuḥ paryavasthātṛbhyām paryavasthātṛbhyaḥ
Genitiveparyavasthātuḥ paryavasthātroḥ paryavasthātṝṇām
Locativeparyavasthātari paryavasthātroḥ paryavasthātṛṣu

Compound paryavasthātṛ -

Adverb -paryavasthātṛ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria