सुबन्तावली ?पर्यवसितमति

Roma

पुमान्एकद्विबहु
प्रथमापर्यवसितमतिः पर्यवसितमती पर्यवसितमतयः
सम्बोधनम्पर्यवसितमते पर्यवसितमती पर्यवसितमतयः
द्वितीयापर्यवसितमतिम् पर्यवसितमती पर्यवसितमतीन्
तृतीयापर्यवसितमतिना पर्यवसितमतिभ्याम् पर्यवसितमतिभिः
चतुर्थीपर्यवसितमतये पर्यवसितमतिभ्याम् पर्यवसितमतिभ्यः
पञ्चमीपर्यवसितमतेः पर्यवसितमतिभ्याम् पर्यवसितमतिभ्यः
षष्ठीपर्यवसितमतेः पर्यवसितमत्योः पर्यवसितमतीनाम्
सप्तमीपर्यवसितमतौ पर्यवसितमत्योः पर्यवसितमतिषु

समास पर्यवसितमति

अव्यय ॰पर्यवसितमति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria