Declension table of ?paryavasitā

Deva

FeminineSingularDualPlural
Nominativeparyavasitā paryavasite paryavasitāḥ
Vocativeparyavasite paryavasite paryavasitāḥ
Accusativeparyavasitām paryavasite paryavasitāḥ
Instrumentalparyavasitayā paryavasitābhyām paryavasitābhiḥ
Dativeparyavasitāyai paryavasitābhyām paryavasitābhyaḥ
Ablativeparyavasitāyāḥ paryavasitābhyām paryavasitābhyaḥ
Genitiveparyavasitāyāḥ paryavasitayoḥ paryavasitānām
Locativeparyavasitāyām paryavasitayoḥ paryavasitāsu

Adverb -paryavasitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria