Declension table of paryavasita

Deva

NeuterSingularDualPlural
Nominativeparyavasitam paryavasite paryavasitāni
Vocativeparyavasita paryavasite paryavasitāni
Accusativeparyavasitam paryavasite paryavasitāni
Instrumentalparyavasitena paryavasitābhyām paryavasitaiḥ
Dativeparyavasitāya paryavasitābhyām paryavasitebhyaḥ
Ablativeparyavasitāt paryavasitābhyām paryavasitebhyaḥ
Genitiveparyavasitasya paryavasitayoḥ paryavasitānām
Locativeparyavasite paryavasitayoḥ paryavasiteṣu

Compound paryavasita -

Adverb -paryavasitam -paryavasitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria