Declension table of ?paryavasāyitva

Deva

NeuterSingularDualPlural
Nominativeparyavasāyitvam paryavasāyitve paryavasāyitvāni
Vocativeparyavasāyitva paryavasāyitve paryavasāyitvāni
Accusativeparyavasāyitvam paryavasāyitve paryavasāyitvāni
Instrumentalparyavasāyitvena paryavasāyitvābhyām paryavasāyitvaiḥ
Dativeparyavasāyitvāya paryavasāyitvābhyām paryavasāyitvebhyaḥ
Ablativeparyavasāyitvāt paryavasāyitvābhyām paryavasāyitvebhyaḥ
Genitiveparyavasāyitvasya paryavasāyitvayoḥ paryavasāyitvānām
Locativeparyavasāyitve paryavasāyitvayoḥ paryavasāyitveṣu

Compound paryavasāyitva -

Adverb -paryavasāyitvam -paryavasāyitvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria