सुबन्तावली ?पर्यस्तिकाकृति

Roma

पुमान्एकद्विबहु
प्रथमापर्यस्तिकाकृतिः पर्यस्तिकाकृती पर्यस्तिकाकृतयः
सम्बोधनम्पर्यस्तिकाकृते पर्यस्तिकाकृती पर्यस्तिकाकृतयः
द्वितीयापर्यस्तिकाकृतिम् पर्यस्तिकाकृती पर्यस्तिकाकृतीन्
तृतीयापर्यस्तिकाकृतिना पर्यस्तिकाकृतिभ्याम् पर्यस्तिकाकृतिभिः
चतुर्थीपर्यस्तिकाकृतये पर्यस्तिकाकृतिभ्याम् पर्यस्तिकाकृतिभ्यः
पञ्चमीपर्यस्तिकाकृतेः पर्यस्तिकाकृतिभ्याम् पर्यस्तिकाकृतिभ्यः
षष्ठीपर्यस्तिकाकृतेः पर्यस्तिकाकृत्योः पर्यस्तिकाकृतीनाम्
सप्तमीपर्यस्तिकाकृतौ पर्यस्तिकाकृत्योः पर्यस्तिकाकृतिषु

समास पर्यस्तिकाकृति

अव्यय ॰पर्यस्तिकाकृति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria