Declension table of ?paryastavilocanā

Deva

FeminineSingularDualPlural
Nominativeparyastavilocanā paryastavilocane paryastavilocanāḥ
Vocativeparyastavilocane paryastavilocane paryastavilocanāḥ
Accusativeparyastavilocanām paryastavilocane paryastavilocanāḥ
Instrumentalparyastavilocanayā paryastavilocanābhyām paryastavilocanābhiḥ
Dativeparyastavilocanāyai paryastavilocanābhyām paryastavilocanābhyaḥ
Ablativeparyastavilocanāyāḥ paryastavilocanābhyām paryastavilocanābhyaḥ
Genitiveparyastavilocanāyāḥ paryastavilocanayoḥ paryastavilocanānām
Locativeparyastavilocanāyām paryastavilocanayoḥ paryastavilocanāsu

Adverb -paryastavilocanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria