Declension table of ?paryastākṣa

Deva

MasculineSingularDualPlural
Nominativeparyastākṣaḥ paryastākṣau paryastākṣāḥ
Vocativeparyastākṣa paryastākṣau paryastākṣāḥ
Accusativeparyastākṣam paryastākṣau paryastākṣān
Instrumentalparyastākṣeṇa paryastākṣābhyām paryastākṣaiḥ paryastākṣebhiḥ
Dativeparyastākṣāya paryastākṣābhyām paryastākṣebhyaḥ
Ablativeparyastākṣāt paryastākṣābhyām paryastākṣebhyaḥ
Genitiveparyastākṣasya paryastākṣayoḥ paryastākṣāṇām
Locativeparyastākṣe paryastākṣayoḥ paryastākṣeṣu

Compound paryastākṣa -

Adverb -paryastākṣam -paryastākṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria