Declension table of ?paryarṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparyarṣaṇam paryarṣaṇe paryarṣaṇāni
Vocativeparyarṣaṇa paryarṣaṇe paryarṣaṇāni
Accusativeparyarṣaṇam paryarṣaṇe paryarṣaṇāni
Instrumentalparyarṣaṇena paryarṣaṇābhyām paryarṣaṇaiḥ
Dativeparyarṣaṇāya paryarṣaṇābhyām paryarṣaṇebhyaḥ
Ablativeparyarṣaṇāt paryarṣaṇābhyām paryarṣaṇebhyaḥ
Genitiveparyarṣaṇasya paryarṣaṇayoḥ paryarṣaṇānām
Locativeparyarṣaṇe paryarṣaṇayoḥ paryarṣaṇeṣu

Compound paryarṣaṇa -

Adverb -paryarṣaṇam -paryarṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria