Declension table of ?paryanuyuktā

Deva

FeminineSingularDualPlural
Nominativeparyanuyuktā paryanuyukte paryanuyuktāḥ
Vocativeparyanuyukte paryanuyukte paryanuyuktāḥ
Accusativeparyanuyuktām paryanuyukte paryanuyuktāḥ
Instrumentalparyanuyuktayā paryanuyuktābhyām paryanuyuktābhiḥ
Dativeparyanuyuktāyai paryanuyuktābhyām paryanuyuktābhyaḥ
Ablativeparyanuyuktāyāḥ paryanuyuktābhyām paryanuyuktābhyaḥ
Genitiveparyanuyuktāyāḥ paryanuyuktayoḥ paryanuyuktānām
Locativeparyanuyuktāyām paryanuyuktayoḥ paryanuyuktāsu

Adverb -paryanuyuktam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria