सुबन्तावली ?पर्यनुयुक्त

Roma

पुमान्एकद्विबहु
प्रथमापर्यनुयुक्तः पर्यनुयुक्तौ पर्यनुयुक्ताः
सम्बोधनम्पर्यनुयुक्त पर्यनुयुक्तौ पर्यनुयुक्ताः
द्वितीयापर्यनुयुक्तम् पर्यनुयुक्तौ पर्यनुयुक्तान्
तृतीयापर्यनुयुक्तेन पर्यनुयुक्ताभ्याम् पर्यनुयुक्तैः पर्यनुयुक्तेभिः
चतुर्थीपर्यनुयुक्ताय पर्यनुयुक्ताभ्याम् पर्यनुयुक्तेभ्यः
पञ्चमीपर्यनुयुक्तात् पर्यनुयुक्ताभ्याम् पर्यनुयुक्तेभ्यः
षष्ठीपर्यनुयुक्तस्य पर्यनुयुक्तयोः पर्यनुयुक्तानाम्
सप्तमीपर्यनुयुक्ते पर्यनुयुक्तयोः पर्यनुयुक्तेषु

समास पर्यनुयुक्त

अव्यय ॰पर्यनुयुक्तम् ॰पर्यनुयुक्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria