Declension table of paryanuyojyopekṣaṇa

Deva

NeuterSingularDualPlural
Nominativeparyanuyojyopekṣaṇam paryanuyojyopekṣaṇe paryanuyojyopekṣaṇāni
Vocativeparyanuyojyopekṣaṇa paryanuyojyopekṣaṇe paryanuyojyopekṣaṇāni
Accusativeparyanuyojyopekṣaṇam paryanuyojyopekṣaṇe paryanuyojyopekṣaṇāni
Instrumentalparyanuyojyopekṣaṇena paryanuyojyopekṣaṇābhyām paryanuyojyopekṣaṇaiḥ
Dativeparyanuyojyopekṣaṇāya paryanuyojyopekṣaṇābhyām paryanuyojyopekṣaṇebhyaḥ
Ablativeparyanuyojyopekṣaṇāt paryanuyojyopekṣaṇābhyām paryanuyojyopekṣaṇebhyaḥ
Genitiveparyanuyojyopekṣaṇasya paryanuyojyopekṣaṇayoḥ paryanuyojyopekṣaṇānām
Locativeparyanuyojyopekṣaṇe paryanuyojyopekṣaṇayoḥ paryanuyojyopekṣaṇeṣu

Compound paryanuyojyopekṣaṇa -

Adverb -paryanuyojyopekṣaṇam -paryanuyojyopekṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria