Declension table of ?paryanuyojyā

Deva

FeminineSingularDualPlural
Nominativeparyanuyojyā paryanuyojye paryanuyojyāḥ
Vocativeparyanuyojye paryanuyojye paryanuyojyāḥ
Accusativeparyanuyojyām paryanuyojye paryanuyojyāḥ
Instrumentalparyanuyojyayā paryanuyojyābhyām paryanuyojyābhiḥ
Dativeparyanuyojyāyai paryanuyojyābhyām paryanuyojyābhyaḥ
Ablativeparyanuyojyāyāḥ paryanuyojyābhyām paryanuyojyābhyaḥ
Genitiveparyanuyojyāyāḥ paryanuyojyayoḥ paryanuyojyānām
Locativeparyanuyojyāyām paryanuyojyayoḥ paryanuyojyāsu

Adverb -paryanuyojyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria