Declension table of paryanuyojya

Deva

NeuterSingularDualPlural
Nominativeparyanuyojyam paryanuyojye paryanuyojyāni
Vocativeparyanuyojya paryanuyojye paryanuyojyāni
Accusativeparyanuyojyam paryanuyojye paryanuyojyāni
Instrumentalparyanuyojyena paryanuyojyābhyām paryanuyojyaiḥ
Dativeparyanuyojyāya paryanuyojyābhyām paryanuyojyebhyaḥ
Ablativeparyanuyojyāt paryanuyojyābhyām paryanuyojyebhyaḥ
Genitiveparyanuyojyasya paryanuyojyayoḥ paryanuyojyānām
Locativeparyanuyojye paryanuyojyayoḥ paryanuyojyeṣu

Compound paryanuyojya -

Adverb -paryanuyojyam -paryanuyojyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria