Declension table of paryanuyoga

Deva

MasculineSingularDualPlural
Nominativeparyanuyogaḥ paryanuyogau paryanuyogāḥ
Vocativeparyanuyoga paryanuyogau paryanuyogāḥ
Accusativeparyanuyogam paryanuyogau paryanuyogān
Instrumentalparyanuyogena paryanuyogābhyām paryanuyogaiḥ paryanuyogebhiḥ
Dativeparyanuyogāya paryanuyogābhyām paryanuyogebhyaḥ
Ablativeparyanuyogāt paryanuyogābhyām paryanuyogebhyaḥ
Genitiveparyanuyogasya paryanuyogayoḥ paryanuyogānām
Locativeparyanuyoge paryanuyogayoḥ paryanuyogeṣu

Compound paryanuyoga -

Adverb -paryanuyogam -paryanuyogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria