Declension table of ?paryantīkṛtā

Deva

FeminineSingularDualPlural
Nominativeparyantīkṛtā paryantīkṛte paryantīkṛtāḥ
Vocativeparyantīkṛte paryantīkṛte paryantīkṛtāḥ
Accusativeparyantīkṛtām paryantīkṛte paryantīkṛtāḥ
Instrumentalparyantīkṛtayā paryantīkṛtābhyām paryantīkṛtābhiḥ
Dativeparyantīkṛtāyai paryantīkṛtābhyām paryantīkṛtābhyaḥ
Ablativeparyantīkṛtāyāḥ paryantīkṛtābhyām paryantīkṛtābhyaḥ
Genitiveparyantīkṛtāyāḥ paryantīkṛtayoḥ paryantīkṛtānām
Locativeparyantīkṛtāyām paryantīkṛtayoḥ paryantīkṛtāsu

Adverb -paryantīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria