Declension table of ?paryantasthā

Deva

FeminineSingularDualPlural
Nominativeparyantasthā paryantasthe paryantasthāḥ
Vocativeparyantasthe paryantasthe paryantasthāḥ
Accusativeparyantasthām paryantasthe paryantasthāḥ
Instrumentalparyantasthayā paryantasthābhyām paryantasthābhiḥ
Dativeparyantasthāyai paryantasthābhyām paryantasthābhyaḥ
Ablativeparyantasthāyāḥ paryantasthābhyām paryantasthābhyaḥ
Genitiveparyantasthāyāḥ paryantasthayoḥ paryantasthānām
Locativeparyantasthāyām paryantasthayoḥ paryantasthāsu

Adverb -paryantastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria