Declension table of ?paryantastha

Deva

NeuterSingularDualPlural
Nominativeparyantastham paryantasthe paryantasthāni
Vocativeparyantastha paryantasthe paryantasthāni
Accusativeparyantastham paryantasthe paryantasthāni
Instrumentalparyantasthena paryantasthābhyām paryantasthaiḥ
Dativeparyantasthāya paryantasthābhyām paryantasthebhyaḥ
Ablativeparyantasthāt paryantasthābhyām paryantasthebhyaḥ
Genitiveparyantasthasya paryantasthayoḥ paryantasthānām
Locativeparyantasthe paryantasthayoḥ paryantastheṣu

Compound paryantastha -

Adverb -paryantastham -paryantasthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria