Declension table of ?paryagnikaraṇīyā

Deva

FeminineSingularDualPlural
Nominativeparyagnikaraṇīyā paryagnikaraṇīye paryagnikaraṇīyāḥ
Vocativeparyagnikaraṇīye paryagnikaraṇīye paryagnikaraṇīyāḥ
Accusativeparyagnikaraṇīyām paryagnikaraṇīye paryagnikaraṇīyāḥ
Instrumentalparyagnikaraṇīyayā paryagnikaraṇīyābhyām paryagnikaraṇīyābhiḥ
Dativeparyagnikaraṇīyāyai paryagnikaraṇīyābhyām paryagnikaraṇīyābhyaḥ
Ablativeparyagnikaraṇīyāyāḥ paryagnikaraṇīyābhyām paryagnikaraṇīyābhyaḥ
Genitiveparyagnikaraṇīyāyāḥ paryagnikaraṇīyayoḥ paryagnikaraṇīyānām
Locativeparyagnikaraṇīyāyām paryagnikaraṇīyayoḥ paryagnikaraṇīyāsu

Adverb -paryagnikaraṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria