Declension table of ?paryagnikaraṇa

Deva

NeuterSingularDualPlural
Nominativeparyagnikaraṇam paryagnikaraṇe paryagnikaraṇāni
Vocativeparyagnikaraṇa paryagnikaraṇe paryagnikaraṇāni
Accusativeparyagnikaraṇam paryagnikaraṇe paryagnikaraṇāni
Instrumentalparyagnikaraṇena paryagnikaraṇābhyām paryagnikaraṇaiḥ
Dativeparyagnikaraṇāya paryagnikaraṇābhyām paryagnikaraṇebhyaḥ
Ablativeparyagnikaraṇāt paryagnikaraṇābhyām paryagnikaraṇebhyaḥ
Genitiveparyagnikaraṇasya paryagnikaraṇayoḥ paryagnikaraṇānām
Locativeparyagnikaraṇe paryagnikaraṇayoḥ paryagnikaraṇeṣu

Compound paryagnikaraṇa -

Adverb -paryagnikaraṇam -paryagnikaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria