सुबन्तावली ?पर्यग्निकृत

Roma

पुमान्एकद्विबहु
प्रथमापर्यग्निकृतः पर्यग्निकृतौ पर्यग्निकृताः
सम्बोधनम्पर्यग्निकृत पर्यग्निकृतौ पर्यग्निकृताः
द्वितीयापर्यग्निकृतम् पर्यग्निकृतौ पर्यग्निकृतान्
तृतीयापर्यग्निकृतेन पर्यग्निकृताभ्याम् पर्यग्निकृतैः पर्यग्निकृतेभिः
चतुर्थीपर्यग्निकृताय पर्यग्निकृताभ्याम् पर्यग्निकृतेभ्यः
पञ्चमीपर्यग्निकृतात् पर्यग्निकृताभ्याम् पर्यग्निकृतेभ्यः
षष्ठीपर्यग्निकृतस्य पर्यग्निकृतयोः पर्यग्निकृतानाम्
सप्तमीपर्यग्निकृते पर्यग्निकृतयोः पर्यग्निकृतेषु

समास पर्यग्निकृत

अव्यय ॰पर्यग्निकृतम् ॰पर्यग्निकृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria