Declension table of ?paryagni

Deva

MasculineSingularDualPlural
Nominativeparyagniḥ paryagnī paryagnayaḥ
Vocativeparyagne paryagnī paryagnayaḥ
Accusativeparyagnim paryagnī paryagnīn
Instrumentalparyagninā paryagnibhyām paryagnibhiḥ
Dativeparyagnaye paryagnibhyām paryagnibhyaḥ
Ablativeparyagneḥ paryagnibhyām paryagnibhyaḥ
Genitiveparyagneḥ paryagnyoḥ paryagnīnām
Locativeparyagnau paryagnyoḥ paryagniṣu

Compound paryagni -

Adverb -paryagni

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria