Declension table of ?paryaṅkasthā

Deva

FeminineSingularDualPlural
Nominativeparyaṅkasthā paryaṅkasthe paryaṅkasthāḥ
Vocativeparyaṅkasthe paryaṅkasthe paryaṅkasthāḥ
Accusativeparyaṅkasthām paryaṅkasthe paryaṅkasthāḥ
Instrumentalparyaṅkasthayā paryaṅkasthābhyām paryaṅkasthābhiḥ
Dativeparyaṅkasthāyai paryaṅkasthābhyām paryaṅkasthābhyaḥ
Ablativeparyaṅkasthāyāḥ paryaṅkasthābhyām paryaṅkasthābhyaḥ
Genitiveparyaṅkasthāyāḥ paryaṅkasthayoḥ paryaṅkasthānām
Locativeparyaṅkasthāyām paryaṅkasthayoḥ paryaṅkasthāsu

Adverb -paryaṅkastham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria