Declension table of ?paryaṅkapaṭṭikā

Deva

FeminineSingularDualPlural
Nominativeparyaṅkapaṭṭikā paryaṅkapaṭṭike paryaṅkapaṭṭikāḥ
Vocativeparyaṅkapaṭṭike paryaṅkapaṭṭike paryaṅkapaṭṭikāḥ
Accusativeparyaṅkapaṭṭikām paryaṅkapaṭṭike paryaṅkapaṭṭikāḥ
Instrumentalparyaṅkapaṭṭikayā paryaṅkapaṭṭikābhyām paryaṅkapaṭṭikābhiḥ
Dativeparyaṅkapaṭṭikāyai paryaṅkapaṭṭikābhyām paryaṅkapaṭṭikābhyaḥ
Ablativeparyaṅkapaṭṭikāyāḥ paryaṅkapaṭṭikābhyām paryaṅkapaṭṭikābhyaḥ
Genitiveparyaṅkapaṭṭikāyāḥ paryaṅkapaṭṭikayoḥ paryaṅkapaṭṭikānām
Locativeparyaṅkapaṭṭikāyām paryaṅkapaṭṭikayoḥ paryaṅkapaṭṭikāsu

Adverb -paryaṅkapaṭṭikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria