Declension table of paryaṅkabandhana

Deva

NeuterSingularDualPlural
Nominativeparyaṅkabandhanam paryaṅkabandhane paryaṅkabandhanāni
Vocativeparyaṅkabandhana paryaṅkabandhane paryaṅkabandhanāni
Accusativeparyaṅkabandhanam paryaṅkabandhane paryaṅkabandhanāni
Instrumentalparyaṅkabandhanena paryaṅkabandhanābhyām paryaṅkabandhanaiḥ
Dativeparyaṅkabandhanāya paryaṅkabandhanābhyām paryaṅkabandhanebhyaḥ
Ablativeparyaṅkabandhanāt paryaṅkabandhanābhyām paryaṅkabandhanebhyaḥ
Genitiveparyaṅkabandhanasya paryaṅkabandhanayoḥ paryaṅkabandhanānām
Locativeparyaṅkabandhane paryaṅkabandhanayoḥ paryaṅkabandhaneṣu

Compound paryaṅkabandhana -

Adverb -paryaṅkabandhanam -paryaṅkabandhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria