Declension table of ?paryaṅkabaddhā

Deva

FeminineSingularDualPlural
Nominativeparyaṅkabaddhā paryaṅkabaddhe paryaṅkabaddhāḥ
Vocativeparyaṅkabaddhe paryaṅkabaddhe paryaṅkabaddhāḥ
Accusativeparyaṅkabaddhām paryaṅkabaddhe paryaṅkabaddhāḥ
Instrumentalparyaṅkabaddhayā paryaṅkabaddhābhyām paryaṅkabaddhābhiḥ
Dativeparyaṅkabaddhāyai paryaṅkabaddhābhyām paryaṅkabaddhābhyaḥ
Ablativeparyaṅkabaddhāyāḥ paryaṅkabaddhābhyām paryaṅkabaddhābhyaḥ
Genitiveparyaṅkabaddhāyāḥ paryaṅkabaddhayoḥ paryaṅkabaddhānām
Locativeparyaṅkabaddhāyām paryaṅkabaddhayoḥ paryaṅkabaddhāsu

Adverb -paryaṅkabaddham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria