Declension table of ?paryaṅgyā

Deva

FeminineSingularDualPlural
Nominativeparyaṅgyā paryaṅgye paryaṅgyāḥ
Vocativeparyaṅgye paryaṅgye paryaṅgyāḥ
Accusativeparyaṅgyām paryaṅgye paryaṅgyāḥ
Instrumentalparyaṅgyayā paryaṅgyābhyām paryaṅgyābhiḥ
Dativeparyaṅgyāyai paryaṅgyābhyām paryaṅgyābhyaḥ
Ablativeparyaṅgyāyāḥ paryaṅgyābhyām paryaṅgyābhyaḥ
Genitiveparyaṅgyāyāḥ paryaṅgyayoḥ paryaṅgyāṇām
Locativeparyaṅgyāyām paryaṅgyayoḥ paryaṅgyāsu

Adverb -paryaṅgyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria