Declension table of paryāyaśabdaratna

Deva

NeuterSingularDualPlural
Nominativeparyāyaśabdaratnam paryāyaśabdaratne paryāyaśabdaratnāni
Vocativeparyāyaśabdaratna paryāyaśabdaratne paryāyaśabdaratnāni
Accusativeparyāyaśabdaratnam paryāyaśabdaratne paryāyaśabdaratnāni
Instrumentalparyāyaśabdaratnena paryāyaśabdaratnābhyām paryāyaśabdaratnaiḥ
Dativeparyāyaśabdaratnāya paryāyaśabdaratnābhyām paryāyaśabdaratnebhyaḥ
Ablativeparyāyaśabdaratnāt paryāyaśabdaratnābhyām paryāyaśabdaratnebhyaḥ
Genitiveparyāyaśabdaratnasya paryāyaśabdaratnayoḥ paryāyaśabdaratnānām
Locativeparyāyaśabdaratne paryāyaśabdaratnayoḥ paryāyaśabdaratneṣu

Compound paryāyaśabdaratna -

Adverb -paryāyaśabdaratnam -paryāyaśabdaratnāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria