Declension table of paryāyapada

Deva

NeuterSingularDualPlural
Nominativeparyāyapadam paryāyapade paryāyapadāni
Vocativeparyāyapada paryāyapade paryāyapadāni
Accusativeparyāyapadam paryāyapade paryāyapadāni
Instrumentalparyāyapadena paryāyapadābhyām paryāyapadaiḥ
Dativeparyāyapadāya paryāyapadābhyām paryāyapadebhyaḥ
Ablativeparyāyapadāt paryāyapadābhyām paryāyapadebhyaḥ
Genitiveparyāyapadasya paryāyapadayoḥ paryāyapadānām
Locativeparyāyapade paryāyapadayoḥ paryāyapadeṣu

Compound paryāyapada -

Adverb -paryāyapadam -paryāyapadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria