Declension table of paryāyacyuta

Deva

NeuterSingularDualPlural
Nominativeparyāyacyutam paryāyacyute paryāyacyutāni
Vocativeparyāyacyuta paryāyacyute paryāyacyutāni
Accusativeparyāyacyutam paryāyacyute paryāyacyutāni
Instrumentalparyāyacyutena paryāyacyutābhyām paryāyacyutaiḥ
Dativeparyāyacyutāya paryāyacyutābhyām paryāyacyutebhyaḥ
Ablativeparyāyacyutāt paryāyacyutābhyām paryāyacyutebhyaḥ
Genitiveparyāyacyutasya paryāyacyutayoḥ paryāyacyutānām
Locativeparyāyacyute paryāyacyutayoḥ paryāyacyuteṣu

Compound paryāyacyuta -

Adverb -paryāyacyutam -paryāyacyutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria