Declension table of paryāyabandha

Deva

MasculineSingularDualPlural
Nominativeparyāyabandhaḥ paryāyabandhau paryāyabandhāḥ
Vocativeparyāyabandha paryāyabandhau paryāyabandhāḥ
Accusativeparyāyabandham paryāyabandhau paryāyabandhān
Instrumentalparyāyabandhena paryāyabandhābhyām paryāyabandhaiḥ paryāyabandhebhiḥ
Dativeparyāyabandhāya paryāyabandhābhyām paryāyabandhebhyaḥ
Ablativeparyāyabandhāt paryāyabandhābhyām paryāyabandhebhyaḥ
Genitiveparyāyabandhasya paryāyabandhayoḥ paryāyabandhānām
Locativeparyāyabandhe paryāyabandhayoḥ paryāyabandheṣu

Compound paryāyabandha -

Adverb -paryāyabandham -paryāyabandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria