Declension table of paryāsita

Deva

MasculineSingularDualPlural
Nominativeparyāsitaḥ paryāsitau paryāsitāḥ
Vocativeparyāsita paryāsitau paryāsitāḥ
Accusativeparyāsitam paryāsitau paryāsitān
Instrumentalparyāsitena paryāsitābhyām paryāsitaiḥ paryāsitebhiḥ
Dativeparyāsitāya paryāsitābhyām paryāsitebhyaḥ
Ablativeparyāsitāt paryāsitābhyām paryāsitebhyaḥ
Genitiveparyāsitasya paryāsitayoḥ paryāsitānām
Locativeparyāsite paryāsitayoḥ paryāsiteṣu

Compound paryāsita -

Adverb -paryāsitam -paryāsitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria