Declension table of paryāsa

Deva

MasculineSingularDualPlural
Nominativeparyāsaḥ paryāsau paryāsāḥ
Vocativeparyāsa paryāsau paryāsāḥ
Accusativeparyāsam paryāsau paryāsān
Instrumentalparyāsena paryāsābhyām paryāsaiḥ paryāsebhiḥ
Dativeparyāsāya paryāsābhyām paryāsebhyaḥ
Ablativeparyāsāt paryāsābhyām paryāsebhyaḥ
Genitiveparyāsasya paryāsayoḥ paryāsānām
Locativeparyāse paryāsayoḥ paryāseṣu

Compound paryāsa -

Adverb -paryāsam -paryāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria