Declension table of paryāptiniveśa

Deva

MasculineSingularDualPlural
Nominativeparyāptiniveśaḥ paryāptiniveśau paryāptiniveśāḥ
Vocativeparyāptiniveśa paryāptiniveśau paryāptiniveśāḥ
Accusativeparyāptiniveśam paryāptiniveśau paryāptiniveśān
Instrumentalparyāptiniveśena paryāptiniveśābhyām paryāptiniveśaiḥ paryāptiniveśebhiḥ
Dativeparyāptiniveśāya paryāptiniveśābhyām paryāptiniveśebhyaḥ
Ablativeparyāptiniveśāt paryāptiniveśābhyām paryāptiniveśebhyaḥ
Genitiveparyāptiniveśasya paryāptiniveśayoḥ paryāptiniveśānām
Locativeparyāptiniveśe paryāptiniveśayoḥ paryāptiniveśeṣu

Compound paryāptiniveśa -

Adverb -paryāptiniveśam -paryāptiniveśāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria