Declension table of ?paryāptanayana

Deva

MasculineSingularDualPlural
Nominativeparyāptanayanaḥ paryāptanayanau paryāptanayanāḥ
Vocativeparyāptanayana paryāptanayanau paryāptanayanāḥ
Accusativeparyāptanayanam paryāptanayanau paryāptanayanān
Instrumentalparyāptanayanena paryāptanayanābhyām paryāptanayanaiḥ paryāptanayanebhiḥ
Dativeparyāptanayanāya paryāptanayanābhyām paryāptanayanebhyaḥ
Ablativeparyāptanayanāt paryāptanayanābhyām paryāptanayanebhyaḥ
Genitiveparyāptanayanasya paryāptanayanayoḥ paryāptanayanānām
Locativeparyāptanayane paryāptanayanayoḥ paryāptanayaneṣu

Compound paryāptanayana -

Adverb -paryāptanayanam -paryāptanayanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria