Declension table of ?paryāptacandra

Deva

NeuterSingularDualPlural
Nominativeparyāptacandram paryāptacandre paryāptacandrāṇi
Vocativeparyāptacandra paryāptacandre paryāptacandrāṇi
Accusativeparyāptacandram paryāptacandre paryāptacandrāṇi
Instrumentalparyāptacandreṇa paryāptacandrābhyām paryāptacandraiḥ
Dativeparyāptacandrāya paryāptacandrābhyām paryāptacandrebhyaḥ
Ablativeparyāptacandrāt paryāptacandrābhyām paryāptacandrebhyaḥ
Genitiveparyāptacandrasya paryāptacandrayoḥ paryāptacandrāṇām
Locativeparyāptacandre paryāptacandrayoḥ paryāptacandreṣu

Compound paryāptacandra -

Adverb -paryāptacandram -paryāptacandrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria