Declension table of ?paryāptā

Deva

FeminineSingularDualPlural
Nominativeparyāptā paryāpte paryāptāḥ
Vocativeparyāpte paryāpte paryāptāḥ
Accusativeparyāptām paryāpte paryāptāḥ
Instrumentalparyāptayā paryāptābhyām paryāptābhiḥ
Dativeparyāptāyai paryāptābhyām paryāptābhyaḥ
Ablativeparyāptāyāḥ paryāptābhyām paryāptābhyaḥ
Genitiveparyāptāyāḥ paryāptayoḥ paryāptānām
Locativeparyāptāyām paryāptayoḥ paryāptāsu

Adverb -paryāptam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria