Declension table of paryāpta

Deva

MasculineSingularDualPlural
Nominativeparyāptaḥ paryāptau paryāptāḥ
Vocativeparyāpta paryāptau paryāptāḥ
Accusativeparyāptam paryāptau paryāptān
Instrumentalparyāptena paryāptābhyām paryāptaiḥ paryāptebhiḥ
Dativeparyāptāya paryāptābhyām paryāptebhyaḥ
Ablativeparyāptāt paryāptābhyām paryāptebhyaḥ
Genitiveparyāptasya paryāptayoḥ paryāptānām
Locativeparyāpte paryāptayoḥ paryāpteṣu

Compound paryāpta -

Adverb -paryāptam -paryāptāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria