Declension table of ?paryālocitā

Deva

FeminineSingularDualPlural
Nominativeparyālocitā paryālocite paryālocitāḥ
Vocativeparyālocite paryālocite paryālocitāḥ
Accusativeparyālocitām paryālocite paryālocitāḥ
Instrumentalparyālocitayā paryālocitābhyām paryālocitābhiḥ
Dativeparyālocitāyai paryālocitābhyām paryālocitābhyaḥ
Ablativeparyālocitāyāḥ paryālocitābhyām paryālocitābhyaḥ
Genitiveparyālocitāyāḥ paryālocitayoḥ paryālocitānām
Locativeparyālocitāyām paryālocitayoḥ paryālocitāsu

Adverb -paryālocitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria