Declension table of paryālocita

Deva

MasculineSingularDualPlural
Nominativeparyālocitaḥ paryālocitau paryālocitāḥ
Vocativeparyālocita paryālocitau paryālocitāḥ
Accusativeparyālocitam paryālocitau paryālocitān
Instrumentalparyālocitena paryālocitābhyām paryālocitaiḥ paryālocitebhiḥ
Dativeparyālocitāya paryālocitābhyām paryālocitebhyaḥ
Ablativeparyālocitāt paryālocitābhyām paryālocitebhyaḥ
Genitiveparyālocitasya paryālocitayoḥ paryālocitānām
Locativeparyālocite paryālocitayoḥ paryālociteṣu

Compound paryālocita -

Adverb -paryālocitam -paryālocitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria