Declension table of paryākula

Deva

MasculineSingularDualPlural
Nominativeparyākulaḥ paryākulau paryākulāḥ
Vocativeparyākula paryākulau paryākulāḥ
Accusativeparyākulam paryākulau paryākulān
Instrumentalparyākulena paryākulābhyām paryākulaiḥ paryākulebhiḥ
Dativeparyākulāya paryākulābhyām paryākulebhyaḥ
Ablativeparyākulāt paryākulābhyām paryākulebhyaḥ
Genitiveparyākulasya paryākulayoḥ paryākulānām
Locativeparyākule paryākulayoḥ paryākuleṣu

Compound paryākula -

Adverb -paryākulam -paryākulāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria