Declension table of ?paryāhita

Deva

MasculineSingularDualPlural
Nominativeparyāhitaḥ paryāhitau paryāhitāḥ
Vocativeparyāhita paryāhitau paryāhitāḥ
Accusativeparyāhitam paryāhitau paryāhitān
Instrumentalparyāhitena paryāhitābhyām paryāhitaiḥ paryāhitebhiḥ
Dativeparyāhitāya paryāhitābhyām paryāhitebhyaḥ
Ablativeparyāhitāt paryāhitābhyām paryāhitebhyaḥ
Genitiveparyāhitasya paryāhitayoḥ paryāhitānām
Locativeparyāhite paryāhitayoḥ paryāhiteṣu

Compound paryāhita -

Adverb -paryāhitam -paryāhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria