Declension table of ?paryāṇita

Deva

MasculineSingularDualPlural
Nominativeparyāṇitaḥ paryāṇitau paryāṇitāḥ
Vocativeparyāṇita paryāṇitau paryāṇitāḥ
Accusativeparyāṇitam paryāṇitau paryāṇitān
Instrumentalparyāṇitena paryāṇitābhyām paryāṇitaiḥ paryāṇitebhiḥ
Dativeparyāṇitāya paryāṇitābhyām paryāṇitebhyaḥ
Ablativeparyāṇitāt paryāṇitābhyām paryāṇitebhyaḥ
Genitiveparyāṇitasya paryāṇitayoḥ paryāṇitānām
Locativeparyāṇite paryāṇitayoḥ paryāṇiteṣu

Compound paryāṇita -

Adverb -paryāṇitam -paryāṇitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria