Declension table of paryaṭita

Deva

NeuterSingularDualPlural
Nominativeparyaṭitam paryaṭite paryaṭitāni
Vocativeparyaṭita paryaṭite paryaṭitāni
Accusativeparyaṭitam paryaṭite paryaṭitāni
Instrumentalparyaṭitena paryaṭitābhyām paryaṭitaiḥ
Dativeparyaṭitāya paryaṭitābhyām paryaṭitebhyaḥ
Ablativeparyaṭitāt paryaṭitābhyām paryaṭitebhyaḥ
Genitiveparyaṭitasya paryaṭitayoḥ paryaṭitānām
Locativeparyaṭite paryaṭitayoḥ paryaṭiteṣu

Compound paryaṭita -

Adverb -paryaṭitam -paryaṭitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria