Declension table of paryaṭaka

Deva

NeuterSingularDualPlural
Nominativeparyaṭakam paryaṭake paryaṭakāni
Vocativeparyaṭaka paryaṭake paryaṭakāni
Accusativeparyaṭakam paryaṭake paryaṭakāni
Instrumentalparyaṭakena paryaṭakābhyām paryaṭakaiḥ
Dativeparyaṭakāya paryaṭakābhyām paryaṭakebhyaḥ
Ablativeparyaṭakāt paryaṭakābhyām paryaṭakebhyaḥ
Genitiveparyaṭakasya paryaṭakayoḥ paryaṭakānām
Locativeparyaṭake paryaṭakayoḥ paryaṭakeṣu

Compound paryaṭaka -

Adverb -paryaṭakam -paryaṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria