Declension table of paryaṭaṇa

Deva

NeuterSingularDualPlural
Nominativeparyaṭaṇam paryaṭaṇe paryaṭaṇāni
Vocativeparyaṭaṇa paryaṭaṇe paryaṭaṇāni
Accusativeparyaṭaṇam paryaṭaṇe paryaṭaṇāni
Instrumentalparyaṭaṇena paryaṭaṇābhyām paryaṭaṇaiḥ
Dativeparyaṭaṇāya paryaṭaṇābhyām paryaṭaṇebhyaḥ
Ablativeparyaṭaṇāt paryaṭaṇābhyām paryaṭaṇebhyaḥ
Genitiveparyaṭaṇasya paryaṭaṇayoḥ paryaṭaṇānām
Locativeparyaṭaṇe paryaṭaṇayoḥ paryaṭaṇeṣu

Compound paryaṭaṇa -

Adverb -paryaṭaṇam -paryaṭaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria