Declension table of ?parvya

Deva

NeuterSingularDualPlural
Nominativeparvyam parvye parvyāṇi
Vocativeparvya parvye parvyāṇi
Accusativeparvyam parvye parvyāṇi
Instrumentalparvyeṇa parvyābhyām parvyaiḥ
Dativeparvyāya parvyābhyām parvyebhyaḥ
Ablativeparvyāt parvyābhyām parvyebhyaḥ
Genitiveparvyasya parvyayoḥ parvyāṇām
Locativeparvye parvyayoḥ parvyeṣu

Compound parvya -

Adverb -parvyam -parvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria